||Sundarakanda ||

|| Sarga 9||( Only Slokas in English script) )

Select Sloka Sript in Devanagari / Telugu/ Kannada/ Gujarati /English

हरिः ओम्

sundarakāṇḍ.
atha navamassargaḥ

tasyālaya variṣṭasya madhyē vipulamāyatam|
dadarśa bhavanaṁ śrēṣṭaṁ hanumānmārutātmajaḥ||1||

arthayōjana vistīrṇam āyataṁ yōjanaṁ hi tat|
bhavanaṁ rākṣasēndrasya bahuprāsādasaṁkulam||2||

mārgamāṇastu vaidē hīṁ sītāṁ āyatalōcanām|
sarvataḥ paricakrāma hanumān arisūdanaḥ||3||

uttamam rākṣasāvāsaṁ hanumān avalōkayan|
asasātha lakṣmīvān rākṣasēṁdranivēśanam||4||

caturviṣāṇairdviradaiḥ triviṣāṇaiḥ tathaiva ca|
parikṣiptamasaṁbādhaṁ rakṣyamāṇamudāyudhaiḥ ||5||

rākṣasībhiśca patnībhī rāvaṇasya nivēśanam|
ahr̥tābhiśca vikramya rājakanyābhirāvr̥tam||6||

tannakramakarākīrṇaṁ timiṁgilajhaṣākulam|
vāyuvēga samādhūtaṁ pannagairiva sāgaram||7||

yāhi vaiśravaṇē lakṣmī ryācēndrē harivāhanē|
sā rāvaṇagr̥hē sarvā nityamēvānapāyinī||8||

yā ca rājñaḥ kubērasya yamasya varuṇasya ca|
tādr̥śī tadviśiṣṭā vā r̥ddhī rakṣōgr̥hē ṣviha||9||

tasya harmasya madhyasthaṁ vēśma cānyatsunirmitam|
bahuniryūha saṁkīrṇaṁ dadarśa pavanātmajaḥ||10||

brahmaṇō'rthē kr̥taṁ divyaṁ divi yadviśvakarmaṇā|
vimānaṁ puṣpakaṁ nāma sarvaratnavibhūṣitam||11||

parēṇa tapasā lēbhē yatkubēraḥ pitāmahat|
kubēramōjasā jitvā lēbhē tadrākṣasēśvaraḥ||12||

īhāmr̥ga samāyuktaiḥ kārtasvarahiraṇmayaiḥ|
sukr̥tairācitaṁ staṁbhaiḥ pradīptamiva ca śriyā||13||

mērumaṁdarasaṁkāśai rullikhadbhi rivāṁbaram|
kūṭāgārai śśubhākāraiḥ sarvataḥ samalaṁkr̥tam||14||

jvalanārka pratīkāśaṁ sukr̥tam viśvakarmaṇā|
hēmasōpāna saṁyuktaṁ cārupravara vēdikam||15||

jālāvātāyanairyuktaṁ kāñcanaiḥ spāṭikairapi|
indranīla mahānīla maṇi pravara vēdikam||16||

vidrumēṇa vicitrēṇa maṇibhiścamahāghanaiḥ|
nistulābhiśca muktābhiḥ talēnābhi virājitam||17||

candanēna ca raktēna tapanīyanibhēna ca|
supuṇyagandhināyuktaṁ ādityataruṇōpamam||18||

kūṭāgārairvarākāraiḥ vividhaiḥ samalaṁkr̥tam|
vimānaṁ puṣpakaṁ divyaṁ ārurōha mahākapiḥ||19||

tatrasthaḥ sa tadā gandhaṁ pānabhakṣyānnasaṁbhavam|
divyaṁ sammūrchitaṁ jighra drūpavaṁta mivānalam||20||

sa gandhastvaṁ mahāsattvaṁ baṁdhurbaṁdhumivōttamam|
ita ēhī tyuvācē na tatra yatra sa rāvaṇaḥ||21||

tata sthāṁ prasthitaḥ śālām dadarśa mahatīṁ śubhām|
rāvaṇasya manaḥ kāntāṁ kāntāmiva varastriyam||22||

maṇisōpānavikr̥tāṁ hēmajālavibhūṣitām|
spāṭikairāvr̥tatalāṁ dantāntaritarūpikām||23||

muktābhiśca pravāḷaiśca rūpyacāmīkarairapi|
vibhūṣitāṁ maṇistambhaiḥ subahūstambhabhūṣitām||24||

namrairr̥jubhiratyuccaiḥ samaṁtātsuvibhūṣitaiḥ |
staṁbhaiḥ pakṣairivātyuccairdivaṁ saṁprasthitāmiva ||25||

mahatyā kuthayāstīrṇāṁ pr̥thivī lakṣaṇāṅkayā|
pr̥thivīmiva vistīrṇaṁ sarāṣṭra gr̥hamālinīm||26||

nāditāṁ mattavihagaiḥ divyagandhādivāsitām|
parārthyāstaraṇō pētāṁ rakṣōdhipaniṣēvitām||27||

dhūmrāṁ agarudhūpēna vimalāṁ haṁsapāṇḍurām|
citrāṁ puṣpōpahārēṇa kalmāṣī miva suprabhām||28||

manaḥ saṁhlāda jananīṁ varṇasyāpi prasādinīm|
tāṁ śōkanāśinīṁ divyāṁ śriyaḥ saṁjananīmiva||29||

indriyāṇīndriyārthaistu pañcapañcabhiruttamaiḥ|
tarpayāmāsa mātēva tadā rāvaṇapālitā||30||

svargō'yaṁ dēvalōkō'yaṁ indrasyēyaṁ purī bhavēt|
siddhirvēyaṁ parāhisyā dityamanyata mārutiḥ||31||

pradhyāyata ivāpasyat pradīptāṁ statra kāṁcanān|
dhūrtāniva mahādhūrtai rdēvanēna parājitān||32||

dīpānāṁ ca prakāśēna tējasā rāvaṇasya ca|
arcirbhiḥ bhūṣaṇānāṁ ca pradīptētyabhya manyata||33||

tatō'paśyatkuthā''sīnaṁ nānāvarṇāmbarasrajam|
sahasraṁ varanārīṇāṁ nānāvēṣa vibhūṣitam ||34||

parivr̥tta'rtharātrē tu pānanidrāvaśaṁ gatam|
krīḍitvōparataṁ rātrau suṣvāpa balavattadā||35||

tatprasuptaṁ virurucē niśśabdāntarabhūṣaṇam|
niśśabdahaṁsa bhramaraṁ yathā padmavanaṁ mahat||36||

tāsāṁ saṁvr̥tantāni mīlitākṣāṇi mārutiḥ|
apaśyat padmagandhīni vadanāni suyōṣitām||37||

prabuddhāniva padmāni tāsāṁ bhūtvākṣapākṣayē|
punassaṁvr̥tapattrāṇi rātrāviva babhustadā||38||

imāni mukhapadmāni niyataṁ mattaṣaṭpadāḥ|
ambujānīva pullāni prārthayanti punaḥ punaḥ||39||

iticāmanyata śrīmān upapattyā mahākapiḥ|
mēnē hi guṇatastāni samāni salilōdbhavaiḥ||40||

sā tasya śuśubhēśālā tābhiḥ strībhi rvirājitā|
śaradīva prasannā dyauḥ tārābhirabhiśōbhitā||41||

sa ca tābhiḥ parivr̥taḥ śuśubhē rākṣasādhipaḥ|
yathā hyuḍu patiḥ śrīmāṁ stārābhirabhisaṁvr̥taḥ||42||

yāścyavantē'-mbabarāttārāḥ puṇyaśēṣa samāvr̥tāḥ|
imāstāḥ saṁgatāḥ kr̥tsnā iti mēnē haristadā||43||

tārāṇāmiva suvyaktaṁ mahatīnāṁ śubhārciṣām|
prabhāvarṇa prasādāśca virējustatra yōṣitām||44||

vyāvr̥ttaguru pīnasrakprakīrṇa varabhūṣaṇāḥ|
pānavyāyamakālēṣu nidrāpahr̥tacētasaḥ||45||

vyāvr̥tta tilakāḥ kāścit kāścidudbhrāṁtanūpurāḥ|
pārśvē gaḷitahārāśca kāścit paramayōṣitāḥ||46||

muktāhārā'vr̥tā ścānyāḥ kāścit visrastavāsasaḥ|
vyāviddaraśanādāmāḥ kiśōrya iva vāhitāḥ||47||

sukuṇḍaladharāścānyā vicchinnamr̥ditasrajaḥ|
gajēndramr̥ditāḥ pullā latā iva mahānanē||48||

candrāṁśukiraṇābhāśca hārāḥ kāsāṁcidutkaṭāḥ|
haṁsā iva babhuḥ suptāḥ stanamadhyēṣu yōṣitām||49||

aparāsāṁ ca vaiḍhūryāḥ kādaṁbā iva pakṣiṇaḥ|
hēmasūtrāṇi cānyāsām cakravāka ivābhavan||50||

haṁsakāraṇḍavākīrṇāḥ cakravākōpaśōbhitāḥ|
āpagā iva tā rējurjaghanaiḥ pulinairiva||51||

kiṅkiṇījāla saṁkōśāstā haimavipulāṁbujāḥ|
bhāvagrāhā yaśastīrāḥ suptānadya ivā''babhuḥ||52||

mr̥duṣvaṅgēṣu kāsāṁcit kucāgrēṣu ca saṁsthitāḥ|
babhūvurbhūṣaṇā nīva śubhā bhūṣaṇarājayaḥ||53||

aṁśukāntāśca kāsāṁcin mukhamārutakaṁpitāḥ|
uparyuparivaktrāṇāṁ vyādhūyantē punaḥ punaḥ||54||

tāḥ patākāivōdthūtāḥ patnīnāṁ ruciraprabhāḥ|
nānāvarṇa suvarṇānām vaktramūlēṣu rējirē||55||

vavalguścātra kāsāṁcit kuṇḍalāni śubhārciṣām|
mukhamāruta saṁsargān mandaṁ mandaṁ suyōṣitām||56||

śarkara'sana gandhaiśca prakr̥tyā surabhissukhaḥ|
tāsāṁ vadananiśvyāsaḥ siṣēvē rāvaṇaṁ tadā||57||

rāvaṇānanaśaṅkāśca kāścit rāvaṇayōṣitaḥ|
mukhāni sma sapatnīnāṁ upājighran punaḥ punaḥ||58||

atyarthaṁ saktamanasō rāvaṇē tā varastriyaḥ|
asvatantrāḥ sapatnīnāṁ priyamēvā''caraṁ stadā||59||

bāhūn upavidhāyānyāḥ pārihāryavibhūṣitān|
aṁśukāni ca ramyāṇi pramadāstatra śiśyirē||60||

anyāvakṣasi cānyasyāḥ tasyāḥ kāścit punarbhujam|
aparātvaṁka manyasyāḥ tasyāścāpyaparābhujau||61||

ūrupārśvakaṭī pr̥ṣṭhaṁ anyōnyasya samāśritāḥ|
parasparaniviṣṭāṅgyō madasnēhavaśānugāḥ||62||

anyōnyabhujasūtrēṇa strīmālāgrathitā hi sā|
mālēva grathitā sūtrē śuśubhē mattaṣaṭpadā||63||

latānāṁ mādhavē māsi pullanāṁ vāyusēvanāt |
anyōnyamālāgrathitaṁ saṁsakta kusumōccayam||64||

vyativēṣṭita suskaṁdhaṁ anyōnyabhramarākulam|
āsīdvana mivōddhūtam strīvanaṁ rāvaṇasya tat||65||

ucitēṣvapi suvyaktaṁ na tāsāṁ yōṣitāṁ tadā|
vivēkaḥ śakya ādhātuṁ bhūṣaṇāṅāmbara srajām||66||

rāvaṇēsukhasaṁviṣṭē tāḥ striyō vividha prabhāḥ|
jvalantaḥ kāñcanā dīpāḥ praikṣaṁtā'nimiṣā iva||67||

rājarṣipitr̥daityānāṁ gandharvāṇāṁ ca yōṣitaḥ|
rākṣasānāṁ ca yāḥ kanyāḥ tasya kāmavaśaṁ gatāḥ||68||

yuddhakāmēna tāḥ sarvā rāvaṇēna hr̥tā striyaḥ|
samadā madanēnaiva mōhitāḥ kāścidāgatāḥ||69||

na tatra kācit pramadā prasahya
vīryōpapannēna guṇēna labdhā|
na cānyakāmāpi na cānyapūrvā
vinā varārhaṁ janakātmajāṁ tām||70||

na cākulīnā na ca hīnarūpā
nādakṣiṇā nānupacārayuktā|
bhāryā'bhavattasya na hīnasattvā
na cāpi kāntasya na kāmanīyā||71||

babhūva buddhistu harīśvarasya
yadīdr̥śī rāghava dharmapatnī|
imā yathā rākṣasarāja bhāryāḥ
sujātamasyēti hi sādhubuddhēḥ||72||

punaśca sō'ciṁtaya dārtarūpō
dhruvaṁ viśiṣṭā guṇatō hi sītā|
adhāya masyāṁ kr̥tavān mahātmā
laṅkēśvaraḥ kaṣṭa manāryakarma||73||

ityārṣē śrīmadrāmāyaṇē ādikāvyē vālmīkīyē
caturviṁśat sahasrikāyāṁ saṁhitāyām
śrīmatsundarakāṇḍē navamassargaḥ||

||ōm tat sat||